Declension table of ?cirāyitavat

Deva

NeuterSingularDualPlural
Nominativecirāyitavat cirāyitavantī cirāyitavatī cirāyitavanti
Vocativecirāyitavat cirāyitavantī cirāyitavatī cirāyitavanti
Accusativecirāyitavat cirāyitavantī cirāyitavatī cirāyitavanti
Instrumentalcirāyitavatā cirāyitavadbhyām cirāyitavadbhiḥ
Dativecirāyitavate cirāyitavadbhyām cirāyitavadbhyaḥ
Ablativecirāyitavataḥ cirāyitavadbhyām cirāyitavadbhyaḥ
Genitivecirāyitavataḥ cirāyitavatoḥ cirāyitavatām
Locativecirāyitavati cirāyitavatoḥ cirāyitavatsu

Adverb -cirāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria