Declension table of ?cirāyiṣyat

Deva

MasculineSingularDualPlural
Nominativecirāyiṣyan cirāyiṣyantau cirāyiṣyantaḥ
Vocativecirāyiṣyan cirāyiṣyantau cirāyiṣyantaḥ
Accusativecirāyiṣyantam cirāyiṣyantau cirāyiṣyataḥ
Instrumentalcirāyiṣyatā cirāyiṣyadbhyām cirāyiṣyadbhiḥ
Dativecirāyiṣyate cirāyiṣyadbhyām cirāyiṣyadbhyaḥ
Ablativecirāyiṣyataḥ cirāyiṣyadbhyām cirāyiṣyadbhyaḥ
Genitivecirāyiṣyataḥ cirāyiṣyatoḥ cirāyiṣyatām
Locativecirāyiṣyati cirāyiṣyatoḥ cirāyiṣyatsu

Compound cirāyiṣyat -

Adverb -cirāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria