तिङन्तावली चिर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचिरायति चिरायतः चिरायन्ति
मध्यमचिरायसि चिरायथः चिरायथ
उत्तमचिरायामि चिरायावः चिरायामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिरायत् अचिरायताम् अचिरायन्
मध्यमअचिरायः अचिरायतम् अचिरायत
उत्तमअचिरायम् अचिरायाव अचिरायाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिरायेत् चिरायेताम् चिरायेयुः
मध्यमचिरायेः चिरायेतम् चिरायेत
उत्तमचिरायेयम् चिरायेव चिरायेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिरायतु चिरायताम् चिरायन्तु
मध्यमचिराय चिरायतम् चिरायत
उत्तमचिरायाणि चिरायाव चिरायाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिरायिष्यति चिरायिष्यतः चिरायिष्यन्ति
मध्यमचिरायिष्यसि चिरायिष्यथः चिरायिष्यथ
उत्तमचिरायिष्यामि चिरायिष्यावः चिरायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचिरायिष्यते चिरायिष्येते चिरायिष्यन्ते
मध्यमचिरायिष्यसे चिरायिष्येथे चिरायिष्यध्वे
उत्तमचिरायिष्ये चिरायिष्यावहे चिरायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिरायिता चिरायितारौ चिरायितारः
मध्यमचिरायितासि चिरायितास्थः चिरायितास्थ
उत्तमचिरायितास्मि चिरायितास्वः चिरायितास्मः

कृदन्त

क्त
चिरायित m. n. चिरायिता f.

क्तवतु
चिरायितवत् m. n. चिरायितवती f.

शतृ
चिरायत् m. n. चिरायन्ती f.

लुडादेश पर
चिरायिष्यत् m. n. चिरायिष्यन्ती f.

लुडादेश आत्म
चिरायिष्यमाण m. n. चिरायिष्यमाणा f.

तव्य
चिरायितव्य m. n. चिरायितव्या f.

अव्यय

तुमुन्
चिरायितुम्

क्त्वा
चिरायित्वा

लिट्
चिरायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria