Declension table of ?cirāyitavya

Deva

MasculineSingularDualPlural
Nominativecirāyitavyaḥ cirāyitavyau cirāyitavyāḥ
Vocativecirāyitavya cirāyitavyau cirāyitavyāḥ
Accusativecirāyitavyam cirāyitavyau cirāyitavyān
Instrumentalcirāyitavyena cirāyitavyābhyām cirāyitavyaiḥ cirāyitavyebhiḥ
Dativecirāyitavyāya cirāyitavyābhyām cirāyitavyebhyaḥ
Ablativecirāyitavyāt cirāyitavyābhyām cirāyitavyebhyaḥ
Genitivecirāyitavyasya cirāyitavyayoḥ cirāyitavyānām
Locativecirāyitavye cirāyitavyayoḥ cirāyitavyeṣu

Compound cirāyitavya -

Adverb -cirāyitavyam -cirāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria