Declension table of ?cirāyitavya

Deva

NeuterSingularDualPlural
Nominativecirāyitavyam cirāyitavye cirāyitavyāni
Vocativecirāyitavya cirāyitavye cirāyitavyāni
Accusativecirāyitavyam cirāyitavye cirāyitavyāni
Instrumentalcirāyitavyena cirāyitavyābhyām cirāyitavyaiḥ
Dativecirāyitavyāya cirāyitavyābhyām cirāyitavyebhyaḥ
Ablativecirāyitavyāt cirāyitavyābhyām cirāyitavyebhyaḥ
Genitivecirāyitavyasya cirāyitavyayoḥ cirāyitavyānām
Locativecirāyitavye cirāyitavyayoḥ cirāyitavyeṣu

Compound cirāyitavya -

Adverb -cirāyitavyam -cirāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria