Conjugation tables of asūya

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstasūyāmi asūyāvaḥ asūyāmaḥ
Secondasūyasi asūyathaḥ asūyatha
Thirdasūyati asūyataḥ asūyanti


MiddleSingularDualPlural
Firstasūye asūyāvahe asūyāmahe
Secondasūyase asūyethe asūyadhve
Thirdasūyate asūyete asūyante


Imperfect

ActiveSingularDualPlural
Firstāsūyam āsūyāva āsūyāma
Secondāsūyaḥ āsūyatam āsūyata
Thirdāsūyat āsūyatām āsūyan


MiddleSingularDualPlural
Firstāsūye āsūyāvahi āsūyāmahi
Secondāsūyathāḥ āsūyethām āsūyadhvam
Thirdāsūyata āsūyetām āsūyanta


Optative

ActiveSingularDualPlural
Firstasūyeyam asūyeva asūyema
Secondasūyeḥ asūyetam asūyeta
Thirdasūyet asūyetām asūyeyuḥ


MiddleSingularDualPlural
Firstasūyeya asūyevahi asūyemahi
Secondasūyethāḥ asūyeyāthām asūyedhvam
Thirdasūyeta asūyeyātām asūyeran


Imperative

ActiveSingularDualPlural
Firstasūyāni asūyāva asūyāma
Secondasūya asūyatam asūyata
Thirdasūyatu asūyatām asūyantu


MiddleSingularDualPlural
Firstasūyai asūyāvahai asūyāmahai
Secondasūyasva asūyethām asūyadhvam
Thirdasūyatām asūyetām asūyantām


Future

ActiveSingularDualPlural
Firstasūyiṣyāmi asūyiṣyāvaḥ asūyiṣyāmaḥ
Secondasūyiṣyasi asūyiṣyathaḥ asūyiṣyatha
Thirdasūyiṣyati asūyiṣyataḥ asūyiṣyanti


MiddleSingularDualPlural
Firstasūyiṣye asūyiṣyāvahe asūyiṣyāmahe
Secondasūyiṣyase asūyiṣyethe asūyiṣyadhve
Thirdasūyiṣyate asūyiṣyete asūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstasūyitāsmi asūyitāsvaḥ asūyitāsmaḥ
Secondasūyitāsi asūyitāsthaḥ asūyitāstha
Thirdasūyitā asūyitārau asūyitāraḥ

Participles

Past Passive Participle
asūyita m. n. asūyitā f.

Past Active Participle
asūyitavat m. n. asūyitavatī f.

Present Active Participle
asūyat m. n. asūyantī f.

Present Middle Participle
asūyamāna m. n. asūyamānā f.

Future Active Participle
asūyiṣyat m. n. asūyiṣyantī f.

Future Middle Participle
asūyiṣyamāṇa m. n. asūyiṣyamāṇā f.

Future Passive Participle
asūyitavya m. n. asūyitavyā f.

Indeclinable forms

Infinitive
asūyitum

Absolutive
asūyitvā

Periphrastic Perfect
asūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria