Declension table of ?asūyiṣyat

Deva

MasculineSingularDualPlural
Nominativeasūyiṣyan asūyiṣyantau asūyiṣyantaḥ
Vocativeasūyiṣyan asūyiṣyantau asūyiṣyantaḥ
Accusativeasūyiṣyantam asūyiṣyantau asūyiṣyataḥ
Instrumentalasūyiṣyatā asūyiṣyadbhyām asūyiṣyadbhiḥ
Dativeasūyiṣyate asūyiṣyadbhyām asūyiṣyadbhyaḥ
Ablativeasūyiṣyataḥ asūyiṣyadbhyām asūyiṣyadbhyaḥ
Genitiveasūyiṣyataḥ asūyiṣyatoḥ asūyiṣyatām
Locativeasūyiṣyati asūyiṣyatoḥ asūyiṣyatsu

Compound asūyiṣyat -

Adverb -asūyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria