Declension table of ?asūyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeasūyiṣyamāṇā asūyiṣyamāṇe asūyiṣyamāṇāḥ
Vocativeasūyiṣyamāṇe asūyiṣyamāṇe asūyiṣyamāṇāḥ
Accusativeasūyiṣyamāṇām asūyiṣyamāṇe asūyiṣyamāṇāḥ
Instrumentalasūyiṣyamāṇayā asūyiṣyamāṇābhyām asūyiṣyamāṇābhiḥ
Dativeasūyiṣyamāṇāyai asūyiṣyamāṇābhyām asūyiṣyamāṇābhyaḥ
Ablativeasūyiṣyamāṇāyāḥ asūyiṣyamāṇābhyām asūyiṣyamāṇābhyaḥ
Genitiveasūyiṣyamāṇāyāḥ asūyiṣyamāṇayoḥ asūyiṣyamāṇānām
Locativeasūyiṣyamāṇāyām asūyiṣyamāṇayoḥ asūyiṣyamāṇāsu

Adverb -asūyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria