Declension table of ?asūyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeasūyiṣyantī asūyiṣyantyau asūyiṣyantyaḥ
Vocativeasūyiṣyanti asūyiṣyantyau asūyiṣyantyaḥ
Accusativeasūyiṣyantīm asūyiṣyantyau asūyiṣyantīḥ
Instrumentalasūyiṣyantyā asūyiṣyantībhyām asūyiṣyantībhiḥ
Dativeasūyiṣyantyai asūyiṣyantībhyām asūyiṣyantībhyaḥ
Ablativeasūyiṣyantyāḥ asūyiṣyantībhyām asūyiṣyantībhyaḥ
Genitiveasūyiṣyantyāḥ asūyiṣyantyoḥ asūyiṣyantīnām
Locativeasūyiṣyantyām asūyiṣyantyoḥ asūyiṣyantīṣu

Compound asūyiṣyanti - asūyiṣyantī -

Adverb -asūyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria