Declension table of ?asūyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeasūyiṣyamāṇaḥ asūyiṣyamāṇau asūyiṣyamāṇāḥ
Vocativeasūyiṣyamāṇa asūyiṣyamāṇau asūyiṣyamāṇāḥ
Accusativeasūyiṣyamāṇam asūyiṣyamāṇau asūyiṣyamāṇān
Instrumentalasūyiṣyamāṇena asūyiṣyamāṇābhyām asūyiṣyamāṇaiḥ asūyiṣyamāṇebhiḥ
Dativeasūyiṣyamāṇāya asūyiṣyamāṇābhyām asūyiṣyamāṇebhyaḥ
Ablativeasūyiṣyamāṇāt asūyiṣyamāṇābhyām asūyiṣyamāṇebhyaḥ
Genitiveasūyiṣyamāṇasya asūyiṣyamāṇayoḥ asūyiṣyamāṇānām
Locativeasūyiṣyamāṇe asūyiṣyamāṇayoḥ asūyiṣyamāṇeṣu

Compound asūyiṣyamāṇa -

Adverb -asūyiṣyamāṇam -asūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria