Declension table of ?asūyitavat

Deva

MasculineSingularDualPlural
Nominativeasūyitavān asūyitavantau asūyitavantaḥ
Vocativeasūyitavan asūyitavantau asūyitavantaḥ
Accusativeasūyitavantam asūyitavantau asūyitavataḥ
Instrumentalasūyitavatā asūyitavadbhyām asūyitavadbhiḥ
Dativeasūyitavate asūyitavadbhyām asūyitavadbhyaḥ
Ablativeasūyitavataḥ asūyitavadbhyām asūyitavadbhyaḥ
Genitiveasūyitavataḥ asūyitavatoḥ asūyitavatām
Locativeasūyitavati asūyitavatoḥ asūyitavatsu

Compound asūyitavat -

Adverb -asūyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria