Declension table of ?asūyitavyā

Deva

FeminineSingularDualPlural
Nominativeasūyitavyā asūyitavye asūyitavyāḥ
Vocativeasūyitavye asūyitavye asūyitavyāḥ
Accusativeasūyitavyām asūyitavye asūyitavyāḥ
Instrumentalasūyitavyayā asūyitavyābhyām asūyitavyābhiḥ
Dativeasūyitavyāyai asūyitavyābhyām asūyitavyābhyaḥ
Ablativeasūyitavyāyāḥ asūyitavyābhyām asūyitavyābhyaḥ
Genitiveasūyitavyāyāḥ asūyitavyayoḥ asūyitavyānām
Locativeasūyitavyāyām asūyitavyayoḥ asūyitavyāsu

Adverb -asūyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria