Declension table of ?asūyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeasūyiṣyamāṇam asūyiṣyamāṇe asūyiṣyamāṇāni
Vocativeasūyiṣyamāṇa asūyiṣyamāṇe asūyiṣyamāṇāni
Accusativeasūyiṣyamāṇam asūyiṣyamāṇe asūyiṣyamāṇāni
Instrumentalasūyiṣyamāṇena asūyiṣyamāṇābhyām asūyiṣyamāṇaiḥ
Dativeasūyiṣyamāṇāya asūyiṣyamāṇābhyām asūyiṣyamāṇebhyaḥ
Ablativeasūyiṣyamāṇāt asūyiṣyamāṇābhyām asūyiṣyamāṇebhyaḥ
Genitiveasūyiṣyamāṇasya asūyiṣyamāṇayoḥ asūyiṣyamāṇānām
Locativeasūyiṣyamāṇe asūyiṣyamāṇayoḥ asūyiṣyamāṇeṣu

Compound asūyiṣyamāṇa -

Adverb -asūyiṣyamāṇam -asūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria