Conjugation tables of śiñj

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśiñjaye śiñjayāvahe śiñjayāmahe
Secondśiñjayase śiñjayethe śiñjayadhve
Thirdśiñjayate śiñjayete śiñjayante


PassiveSingularDualPlural
Firstśejye śejyāvahe śejyāmahe
Secondśejyase śejyethe śejyadhve
Thirdśejyate śejyete śejyante


Imperfect

MiddleSingularDualPlural
Firstaśiñjaye aśiñjayāvahi aśiñjayāmahi
Secondaśiñjayathāḥ aśiñjayethām aśiñjayadhvam
Thirdaśiñjayata aśiñjayetām aśiñjayanta


PassiveSingularDualPlural
Firstaśejye aśejyāvahi aśejyāmahi
Secondaśejyathāḥ aśejyethām aśejyadhvam
Thirdaśejyata aśejyetām aśejyanta


Optative

MiddleSingularDualPlural
Firstśiñjayeya śiñjayevahi śiñjayemahi
Secondśiñjayethāḥ śiñjayeyāthām śiñjayedhvam
Thirdśiñjayeta śiñjayeyātām śiñjayeran


PassiveSingularDualPlural
Firstśejyeya śejyevahi śejyemahi
Secondśejyethāḥ śejyeyāthām śejyedhvam
Thirdśejyeta śejyeyātām śejyeran


Imperative

MiddleSingularDualPlural
Firstśiñjayai śiñjayāvahai śiñjayāmahai
Secondśiñjayasva śiñjayethām śiñjayadhvam
Thirdśiñjayatām śiñjayetām śiñjayantām


PassiveSingularDualPlural
Firstśejyai śejyāvahai śejyāmahai
Secondśejyasva śejyethām śejyadhvam
Thirdśejyatām śejyetām śejyantām


Future

MiddleSingularDualPlural
Firstśiñjayiṣye śiñjayiṣyāvahe śiñjayiṣyāmahe
Secondśiñjayiṣyase śiñjayiṣyethe śiñjayiṣyadhve
Thirdśiñjayiṣyate śiñjayiṣyete śiñjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśiñjayitāsmi śiñjayitāsvaḥ śiñjayitāsmaḥ
Secondśiñjayitāsi śiñjayitāsthaḥ śiñjayitāstha
Thirdśiñjayitā śiñjayitārau śiñjayitāraḥ

Participles

Past Passive Participle
śejita m. n. śejitā f.

Past Active Participle
śejitavat m. n. śejitavatī f.

Present Middle Participle
śiñjayamāna m. n. śiñjayamānā f.

Present Passive Participle
śejyamāna m. n. śejyamānā f.

Future Middle Participle
śiñjayiṣyamāṇa m. n. śiñjayiṣyamāṇā f.

Future Passive Participle
śejya m. n. śejyā f.

Future Passive Participle
śejanīya m. n. śejanīyā f.

Indeclinable forms

Infinitive
śiñjayitum

Absolutive
śejayitvā

Absolutive
-śejya

Periphrastic Perfect
śiñjayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśiñjayāmi śiñjayāvaḥ śiñjayāmaḥ
Secondśiñjayasi śiñjayathaḥ śiñjayatha
Thirdśiñjayati śiñjayataḥ śiñjayanti


MiddleSingularDualPlural
Firstśiñjaye śiñjayāvahe śiñjayāmahe
Secondśiñjayase śiñjayethe śiñjayadhve
Thirdśiñjayate śiñjayete śiñjayante


PassiveSingularDualPlural
Firstśiñjye śiñjyāvahe śiñjyāmahe
Secondśiñjyase śiñjyethe śiñjyadhve
Thirdśiñjyate śiñjyete śiñjyante


Imperfect

ActiveSingularDualPlural
Firstaśiñjayam aśiñjayāva aśiñjayāma
Secondaśiñjayaḥ aśiñjayatam aśiñjayata
Thirdaśiñjayat aśiñjayatām aśiñjayan


MiddleSingularDualPlural
Firstaśiñjaye aśiñjayāvahi aśiñjayāmahi
Secondaśiñjayathāḥ aśiñjayethām aśiñjayadhvam
Thirdaśiñjayata aśiñjayetām aśiñjayanta


PassiveSingularDualPlural
Firstaśiñjye aśiñjyāvahi aśiñjyāmahi
Secondaśiñjyathāḥ aśiñjyethām aśiñjyadhvam
Thirdaśiñjyata aśiñjyetām aśiñjyanta


Optative

ActiveSingularDualPlural
Firstśiñjayeyam śiñjayeva śiñjayema
Secondśiñjayeḥ śiñjayetam śiñjayeta
Thirdśiñjayet śiñjayetām śiñjayeyuḥ


MiddleSingularDualPlural
Firstśiñjayeya śiñjayevahi śiñjayemahi
Secondśiñjayethāḥ śiñjayeyāthām śiñjayedhvam
Thirdśiñjayeta śiñjayeyātām śiñjayeran


PassiveSingularDualPlural
Firstśiñjyeya śiñjyevahi śiñjyemahi
Secondśiñjyethāḥ śiñjyeyāthām śiñjyedhvam
Thirdśiñjyeta śiñjyeyātām śiñjyeran


Imperative

ActiveSingularDualPlural
Firstśiñjayāni śiñjayāva śiñjayāma
Secondśiñjaya śiñjayatam śiñjayata
Thirdśiñjayatu śiñjayatām śiñjayantu


MiddleSingularDualPlural
Firstśiñjayai śiñjayāvahai śiñjayāmahai
Secondśiñjayasva śiñjayethām śiñjayadhvam
Thirdśiñjayatām śiñjayetām śiñjayantām


PassiveSingularDualPlural
Firstśiñjyai śiñjyāvahai śiñjyāmahai
Secondśiñjyasva śiñjyethām śiñjyadhvam
Thirdśiñjyatām śiñjyetām śiñjyantām


Future

ActiveSingularDualPlural
Firstśiñjayiṣyāmi śiñjayiṣyāvaḥ śiñjayiṣyāmaḥ
Secondśiñjayiṣyasi śiñjayiṣyathaḥ śiñjayiṣyatha
Thirdśiñjayiṣyati śiñjayiṣyataḥ śiñjayiṣyanti


MiddleSingularDualPlural
Firstśiñjayiṣye śiñjayiṣyāvahe śiñjayiṣyāmahe
Secondśiñjayiṣyase śiñjayiṣyethe śiñjayiṣyadhve
Thirdśiñjayiṣyate śiñjayiṣyete śiñjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśiñjayitāsmi śiñjayitāsvaḥ śiñjayitāsmaḥ
Secondśiñjayitāsi śiñjayitāsthaḥ śiñjayitāstha
Thirdśiñjayitā śiñjayitārau śiñjayitāraḥ

Participles

Past Passive Participle
śiñjita m. n. śiñjitā f.

Past Active Participle
śiñjitavat m. n. śiñjitavatī f.

Present Active Participle
śiñjayat m. n. śiñjayantī f.

Present Middle Participle
śiñjayamāna m. n. śiñjayamānā f.

Present Passive Participle
śiñjyamāna m. n. śiñjyamānā f.

Future Active Participle
śiñjayiṣyat m. n. śiñjayiṣyantī f.

Future Middle Participle
śiñjayiṣyamāṇa m. n. śiñjayiṣyamāṇā f.

Future Passive Participle
śiñjya m. n. śiñjyā f.

Future Passive Participle
śiñjanīya m. n. śiñjanīyā f.

Indeclinable forms

Infinitive
śiñjayitum

Absolutive
śiñjayitvā

Absolutive
-śiñjya

Periphrastic Perfect
śiñjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria