Declension table of ?śiñjyamāna

Deva

NeuterSingularDualPlural
Nominativeśiñjyamānam śiñjyamāne śiñjyamānāni
Vocativeśiñjyamāna śiñjyamāne śiñjyamānāni
Accusativeśiñjyamānam śiñjyamāne śiñjyamānāni
Instrumentalśiñjyamānena śiñjyamānābhyām śiñjyamānaiḥ
Dativeśiñjyamānāya śiñjyamānābhyām śiñjyamānebhyaḥ
Ablativeśiñjyamānāt śiñjyamānābhyām śiñjyamānebhyaḥ
Genitiveśiñjyamānasya śiñjyamānayoḥ śiñjyamānānām
Locativeśiñjyamāne śiñjyamānayoḥ śiñjyamāneṣu

Compound śiñjyamāna -

Adverb -śiñjyamānam -śiñjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria