Declension table of ?śiñjayat

Deva

MasculineSingularDualPlural
Nominativeśiñjayan śiñjayantau śiñjayantaḥ
Vocativeśiñjayan śiñjayantau śiñjayantaḥ
Accusativeśiñjayantam śiñjayantau śiñjayataḥ
Instrumentalśiñjayatā śiñjayadbhyām śiñjayadbhiḥ
Dativeśiñjayate śiñjayadbhyām śiñjayadbhyaḥ
Ablativeśiñjayataḥ śiñjayadbhyām śiñjayadbhyaḥ
Genitiveśiñjayataḥ śiñjayatoḥ śiñjayatām
Locativeśiñjayati śiñjayatoḥ śiñjayatsu

Compound śiñjayat -

Adverb -śiñjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria