Declension table of ?śiñjya

Deva

MasculineSingularDualPlural
Nominativeśiñjyaḥ śiñjyau śiñjyāḥ
Vocativeśiñjya śiñjyau śiñjyāḥ
Accusativeśiñjyam śiñjyau śiñjyān
Instrumentalśiñjyena śiñjyābhyām śiñjyaiḥ śiñjyebhiḥ
Dativeśiñjyāya śiñjyābhyām śiñjyebhyaḥ
Ablativeśiñjyāt śiñjyābhyām śiñjyebhyaḥ
Genitiveśiñjyasya śiñjyayoḥ śiñjyānām
Locativeśiñjye śiñjyayoḥ śiñjyeṣu

Compound śiñjya -

Adverb -śiñjyam -śiñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria