Declension table of ?śiñjyamāna

Deva

MasculineSingularDualPlural
Nominativeśiñjyamānaḥ śiñjyamānau śiñjyamānāḥ
Vocativeśiñjyamāna śiñjyamānau śiñjyamānāḥ
Accusativeśiñjyamānam śiñjyamānau śiñjyamānān
Instrumentalśiñjyamānena śiñjyamānābhyām śiñjyamānaiḥ śiñjyamānebhiḥ
Dativeśiñjyamānāya śiñjyamānābhyām śiñjyamānebhyaḥ
Ablativeśiñjyamānāt śiñjyamānābhyām śiñjyamānebhyaḥ
Genitiveśiñjyamānasya śiñjyamānayoḥ śiñjyamānānām
Locativeśiñjyamāne śiñjyamānayoḥ śiñjyamāneṣu

Compound śiñjyamāna -

Adverb -śiñjyamānam -śiñjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria