Declension table of ?śiñjitavatī

Deva

FeminineSingularDualPlural
Nominativeśiñjitavatī śiñjitavatyau śiñjitavatyaḥ
Vocativeśiñjitavati śiñjitavatyau śiñjitavatyaḥ
Accusativeśiñjitavatīm śiñjitavatyau śiñjitavatīḥ
Instrumentalśiñjitavatyā śiñjitavatībhyām śiñjitavatībhiḥ
Dativeśiñjitavatyai śiñjitavatībhyām śiñjitavatībhyaḥ
Ablativeśiñjitavatyāḥ śiñjitavatībhyām śiñjitavatībhyaḥ
Genitiveśiñjitavatyāḥ śiñjitavatyoḥ śiñjitavatīnām
Locativeśiñjitavatyām śiñjitavatyoḥ śiñjitavatīṣu

Compound śiñjitavati - śiñjitavatī -

Adverb -śiñjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria