तिङन्तावली शिञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयते शिञ्जयेते शिञ्जयन्ते
मध्यमशिञ्जयसे शिञ्जयेथे शिञ्जयध्वे
उत्तमशिञ्जये शिञ्जयावहे शिञ्जयामहे


कर्मणिएकद्विबहु
प्रथमशेज्यते शेज्येते शेज्यन्ते
मध्यमशेज्यसे शेज्येथे शेज्यध्वे
उत्तमशेज्ये शेज्यावहे शेज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशिञ्जयत अशिञ्जयेताम् अशिञ्जयन्त
मध्यमअशिञ्जयथाः अशिञ्जयेथाम् अशिञ्जयध्वम्
उत्तमअशिञ्जये अशिञ्जयावहि अशिञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअशेज्यत अशेज्येताम् अशेज्यन्त
मध्यमअशेज्यथाः अशेज्येथाम् अशेज्यध्वम्
उत्तमअशेज्ये अशेज्यावहि अशेज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयेत शिञ्जयेयाताम् शिञ्जयेरन्
मध्यमशिञ्जयेथाः शिञ्जयेयाथाम् शिञ्जयेध्वम्
उत्तमशिञ्जयेय शिञ्जयेवहि शिञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमशेज्येत शेज्येयाताम् शेज्येरन्
मध्यमशेज्येथाः शेज्येयाथाम् शेज्येध्वम्
उत्तमशेज्येय शेज्येवहि शेज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयताम् शिञ्जयेताम् शिञ्जयन्ताम्
मध्यमशिञ्जयस्व शिञ्जयेथाम् शिञ्जयध्वम्
उत्तमशिञ्जयै शिञ्जयावहै शिञ्जयामहै


कर्मणिएकद्विबहु
प्रथमशेज्यताम् शेज्येताम् शेज्यन्ताम्
मध्यमशेज्यस्व शेज्येथाम् शेज्यध्वम्
उत्तमशेज्यै शेज्यावहै शेज्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयिष्यते शिञ्जयिष्येते शिञ्जयिष्यन्ते
मध्यमशिञ्जयिष्यसे शिञ्जयिष्येथे शिञ्जयिष्यध्वे
उत्तमशिञ्जयिष्ये शिञ्जयिष्यावहे शिञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिञ्जयिता शिञ्जयितारौ शिञ्जयितारः
मध्यमशिञ्जयितासि शिञ्जयितास्थः शिञ्जयितास्थ
उत्तमशिञ्जयितास्मि शिञ्जयितास्वः शिञ्जयितास्मः

कृदन्त

क्त
शेजित m. n. शेजिता f.

क्तवतु
शेजितवत् m. n. शेजितवती f.

शानच्
शिञ्जयमान m. n. शिञ्जयमाना f.

शानच् कर्मणि
शेज्यमान m. n. शेज्यमाना f.

लुडादेश आत्म
शिञ्जयिष्यमाण m. n. शिञ्जयिष्यमाणा f.

यत्
शेज्य m. n. शेज्या f.

अनीयर्
शेजनीय m. n. शेजनीया f.

अव्यय

तुमुन्
शिञ्जयितुम्

क्त्वा
शेजयित्वा

ल्यप्
॰शेज्य

लिट्
शिञ्जयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशिञ्जयति शिञ्जयतः शिञ्जयन्ति
मध्यमशिञ्जयसि शिञ्जयथः शिञ्जयथ
उत्तमशिञ्जयामि शिञ्जयावः शिञ्जयामः


आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयते शिञ्जयेते शिञ्जयन्ते
मध्यमशिञ्जयसे शिञ्जयेथे शिञ्जयध्वे
उत्तमशिञ्जये शिञ्जयावहे शिञ्जयामहे


कर्मणिएकद्विबहु
प्रथमशिञ्ज्यते शिञ्ज्येते शिञ्ज्यन्ते
मध्यमशिञ्ज्यसे शिञ्ज्येथे शिञ्ज्यध्वे
उत्तमशिञ्ज्ये शिञ्ज्यावहे शिञ्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिञ्जयत् अशिञ्जयताम् अशिञ्जयन्
मध्यमअशिञ्जयः अशिञ्जयतम् अशिञ्जयत
उत्तमअशिञ्जयम् अशिञ्जयाव अशिञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअशिञ्जयत अशिञ्जयेताम् अशिञ्जयन्त
मध्यमअशिञ्जयथाः अशिञ्जयेथाम् अशिञ्जयध्वम्
उत्तमअशिञ्जये अशिञ्जयावहि अशिञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअशिञ्ज्यत अशिञ्ज्येताम् अशिञ्ज्यन्त
मध्यमअशिञ्ज्यथाः अशिञ्ज्येथाम् अशिञ्ज्यध्वम्
उत्तमअशिञ्ज्ये अशिञ्ज्यावहि अशिञ्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिञ्जयेत् शिञ्जयेताम् शिञ्जयेयुः
मध्यमशिञ्जयेः शिञ्जयेतम् शिञ्जयेत
उत्तमशिञ्जयेयम् शिञ्जयेव शिञ्जयेम


आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयेत शिञ्जयेयाताम् शिञ्जयेरन्
मध्यमशिञ्जयेथाः शिञ्जयेयाथाम् शिञ्जयेध्वम्
उत्तमशिञ्जयेय शिञ्जयेवहि शिञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमशिञ्ज्येत शिञ्ज्येयाताम् शिञ्ज्येरन्
मध्यमशिञ्ज्येथाः शिञ्ज्येयाथाम् शिञ्ज्येध्वम्
उत्तमशिञ्ज्येय शिञ्ज्येवहि शिञ्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिञ्जयतु शिञ्जयताम् शिञ्जयन्तु
मध्यमशिञ्जय शिञ्जयतम् शिञ्जयत
उत्तमशिञ्जयानि शिञ्जयाव शिञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयताम् शिञ्जयेताम् शिञ्जयन्ताम्
मध्यमशिञ्जयस्व शिञ्जयेथाम् शिञ्जयध्वम्
उत्तमशिञ्जयै शिञ्जयावहै शिञ्जयामहै


कर्मणिएकद्विबहु
प्रथमशिञ्ज्यताम् शिञ्ज्येताम् शिञ्ज्यन्ताम्
मध्यमशिञ्ज्यस्व शिञ्ज्येथाम् शिञ्ज्यध्वम्
उत्तमशिञ्ज्यै शिञ्ज्यावहै शिञ्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिञ्जयिष्यति शिञ्जयिष्यतः शिञ्जयिष्यन्ति
मध्यमशिञ्जयिष्यसि शिञ्जयिष्यथः शिञ्जयिष्यथ
उत्तमशिञ्जयिष्यामि शिञ्जयिष्यावः शिञ्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशिञ्जयिष्यते शिञ्जयिष्येते शिञ्जयिष्यन्ते
मध्यमशिञ्जयिष्यसे शिञ्जयिष्येथे शिञ्जयिष्यध्वे
उत्तमशिञ्जयिष्ये शिञ्जयिष्यावहे शिञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिञ्जयिता शिञ्जयितारौ शिञ्जयितारः
मध्यमशिञ्जयितासि शिञ्जयितास्थः शिञ्जयितास्थ
उत्तमशिञ्जयितास्मि शिञ्जयितास्वः शिञ्जयितास्मः

कृदन्त

क्त
शिञ्जित m. n. शिञ्जिता f.

क्तवतु
शिञ्जितवत् m. n. शिञ्जितवती f.

शतृ
शिञ्जयत् m. n. शिञ्जयन्ती f.

शानच्
शिञ्जयमान m. n. शिञ्जयमाना f.

शानच् कर्मणि
शिञ्ज्यमान m. n. शिञ्ज्यमाना f.

लुडादेश पर
शिञ्जयिष्यत् m. n. शिञ्जयिष्यन्ती f.

लुडादेश आत्म
शिञ्जयिष्यमाण m. n. शिञ्जयिष्यमाणा f.

यत्
शिञ्ज्य m. n. शिञ्ज्या f.

अनीयर्
शिञ्जनीय m. n. शिञ्जनीया f.

अव्यय

तुमुन्
शिञ्जयितुम्

क्त्वा
शिञ्जयित्वा

ल्यप्
॰शिञ्ज्य

लिट्
शिञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria