तिङन्तावली
शिञ्ज्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयते
शिञ्जयेते
शिञ्जयन्ते
मध्यम
शिञ्जयसे
शिञ्जयेथे
शिञ्जयध्वे
उत्तम
शिञ्जये
शिञ्जयावहे
शिञ्जयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शेज्यते
शेज्येते
शेज्यन्ते
मध्यम
शेज्यसे
शेज्येथे
शेज्यध्वे
उत्तम
शेज्ये
शेज्यावहे
शेज्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिञ्जयत
अशिञ्जयेताम्
अशिञ्जयन्त
मध्यम
अशिञ्जयथाः
अशिञ्जयेथाम्
अशिञ्जयध्वम्
उत्तम
अशिञ्जये
अशिञ्जयावहि
अशिञ्जयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशेज्यत
अशेज्येताम्
अशेज्यन्त
मध्यम
अशेज्यथाः
अशेज्येथाम्
अशेज्यध्वम्
उत्तम
अशेज्ये
अशेज्यावहि
अशेज्यामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयेत
शिञ्जयेयाताम्
शिञ्जयेरन्
मध्यम
शिञ्जयेथाः
शिञ्जयेयाथाम्
शिञ्जयेध्वम्
उत्तम
शिञ्जयेय
शिञ्जयेवहि
शिञ्जयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शेज्येत
शेज्येयाताम्
शेज्येरन्
मध्यम
शेज्येथाः
शेज्येयाथाम्
शेज्येध्वम्
उत्तम
शेज्येय
शेज्येवहि
शेज्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयताम्
शिञ्जयेताम्
शिञ्जयन्ताम्
मध्यम
शिञ्जयस्व
शिञ्जयेथाम्
शिञ्जयध्वम्
उत्तम
शिञ्जयै
शिञ्जयावहै
शिञ्जयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शेज्यताम्
शेज्येताम्
शेज्यन्ताम्
मध्यम
शेज्यस्व
शेज्येथाम्
शेज्यध्वम्
उत्तम
शेज्यै
शेज्यावहै
शेज्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिष्यते
शिञ्जयिष्येते
शिञ्जयिष्यन्ते
मध्यम
शिञ्जयिष्यसे
शिञ्जयिष्येथे
शिञ्जयिष्यध्वे
उत्तम
शिञ्जयिष्ये
शिञ्जयिष्यावहे
शिञ्जयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिता
शिञ्जयितारौ
शिञ्जयितारः
मध्यम
शिञ्जयितासि
शिञ्जयितास्थः
शिञ्जयितास्थ
उत्तम
शिञ्जयितास्मि
शिञ्जयितास्वः
शिञ्जयितास्मः
कृदन्त
क्त
शिञ्जित
m.
n.
शिञ्जिता
f.
क्तवतु
शिञ्जितवत्
m.
n.
शिञ्जितवती
f.
शानच्
शिञ्जयमान
m.
n.
शिञ्जयमाना
f.
शानच् कर्मणि
शेज्यमान
m.
n.
शेज्यमाना
f.
लुडादेश आत्म
शिञ्जयिष्यमाण
m.
n.
शिञ्जयिष्यमाणा
f.
यत्
शिञ्ज्य
m.
n.
शिञ्ज्या
f.
अनीयर्
शिञ्जनीय
m.
n.
शिञ्जनीया
f.
अव्यय
तुमुन्
शिञ्जयितुम्
क्त्वा
शिञ्जयित्वा
ल्यप्
॰शिञ्ज्य
लिट्
शिञ्जयाम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयति
शिञ्जयतः
शिञ्जयन्ति
मध्यम
शिञ्जयसि
शिञ्जयथः
शिञ्जयथ
उत्तम
शिञ्जयामि
शिञ्जयावः
शिञ्जयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयते
शिञ्जयेते
शिञ्जयन्ते
मध्यम
शिञ्जयसे
शिञ्जयेथे
शिञ्जयध्वे
उत्तम
शिञ्जये
शिञ्जयावहे
शिञ्जयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शिञ्ज्यते
शिञ्ज्येते
शिञ्ज्यन्ते
मध्यम
शिञ्ज्यसे
शिञ्ज्येथे
शिञ्ज्यध्वे
उत्तम
शिञ्ज्ये
शिञ्ज्यावहे
शिञ्ज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिञ्जयत्
अशिञ्जयताम्
अशिञ्जयन्
मध्यम
अशिञ्जयः
अशिञ्जयतम्
अशिञ्जयत
उत्तम
अशिञ्जयम्
अशिञ्जयाव
अशिञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिञ्जयत
अशिञ्जयेताम्
अशिञ्जयन्त
मध्यम
अशिञ्जयथाः
अशिञ्जयेथाम्
अशिञ्जयध्वम्
उत्तम
अशिञ्जये
अशिञ्जयावहि
अशिञ्जयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशिञ्ज्यत
अशिञ्ज्येताम्
अशिञ्ज्यन्त
मध्यम
अशिञ्ज्यथाः
अशिञ्ज्येथाम्
अशिञ्ज्यध्वम्
उत्तम
अशिञ्ज्ये
अशिञ्ज्यावहि
अशिञ्ज्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयेत्
शिञ्जयेताम्
शिञ्जयेयुः
मध्यम
शिञ्जयेः
शिञ्जयेतम्
शिञ्जयेत
उत्तम
शिञ्जयेयम्
शिञ्जयेव
शिञ्जयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयेत
शिञ्जयेयाताम्
शिञ्जयेरन्
मध्यम
शिञ्जयेथाः
शिञ्जयेयाथाम्
शिञ्जयेध्वम्
उत्तम
शिञ्जयेय
शिञ्जयेवहि
शिञ्जयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शिञ्ज्येत
शिञ्ज्येयाताम्
शिञ्ज्येरन्
मध्यम
शिञ्ज्येथाः
शिञ्ज्येयाथाम्
शिञ्ज्येध्वम्
उत्तम
शिञ्ज्येय
शिञ्ज्येवहि
शिञ्ज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयतु
शिञ्जयताम्
शिञ्जयन्तु
मध्यम
शिञ्जय
शिञ्जयतम्
शिञ्जयत
उत्तम
शिञ्जयानि
शिञ्जयाव
शिञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयताम्
शिञ्जयेताम्
शिञ्जयन्ताम्
मध्यम
शिञ्जयस्व
शिञ्जयेथाम्
शिञ्जयध्वम्
उत्तम
शिञ्जयै
शिञ्जयावहै
शिञ्जयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शिञ्ज्यताम्
शिञ्ज्येताम्
शिञ्ज्यन्ताम्
मध्यम
शिञ्ज्यस्व
शिञ्ज्येथाम्
शिञ्ज्यध्वम्
उत्तम
शिञ्ज्यै
शिञ्ज्यावहै
शिञ्ज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिष्यति
शिञ्जयिष्यतः
शिञ्जयिष्यन्ति
मध्यम
शिञ्जयिष्यसि
शिञ्जयिष्यथः
शिञ्जयिष्यथ
उत्तम
शिञ्जयिष्यामि
शिञ्जयिष्यावः
शिञ्जयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिष्यते
शिञ्जयिष्येते
शिञ्जयिष्यन्ते
मध्यम
शिञ्जयिष्यसे
शिञ्जयिष्येथे
शिञ्जयिष्यध्वे
उत्तम
शिञ्जयिष्ये
शिञ्जयिष्यावहे
शिञ्जयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिता
शिञ्जयितारौ
शिञ्जयितारः
मध्यम
शिञ्जयितासि
शिञ्जयितास्थः
शिञ्जयितास्थ
उत्तम
शिञ्जयितास्मि
शिञ्जयितास्वः
शिञ्जयितास्मः
कृदन्त
क्त
शिञ्जित
m.
n.
शिञ्जिता
f.
क्तवतु
शिञ्जितवत्
m.
n.
शिञ्जितवती
f.
शतृ
शिञ्जयत्
m.
n.
शिञ्जयन्ती
f.
शानच्
शिञ्जयमान
m.
n.
शिञ्जयमाना
f.
शानच् कर्मणि
शिञ्ज्यमान
m.
n.
शिञ्ज्यमाना
f.
लुडादेश पर
शिञ्जयिष्यत्
m.
n.
शिञ्जयिष्यन्ती
f.
लुडादेश आत्म
शिञ्जयिष्यमाण
m.
n.
शिञ्जयिष्यमाणा
f.
यत्
शिञ्ज्य
m.
n.
शिञ्ज्या
f.
अनीयर्
शिञ्जनीय
m.
n.
शिञ्जनीया
f.
अव्यय
तुमुन्
शिञ्जयितुम्
क्त्वा
शिञ्जयित्वा
ल्यप्
॰शिञ्ज्य
लिट्
शिञ्जयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023