Conjugation tables of ?śamb

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśambāmi śambāvaḥ śambāmaḥ
Secondśambasi śambathaḥ śambatha
Thirdśambati śambataḥ śambanti


MiddleSingularDualPlural
Firstśambe śambāvahe śambāmahe
Secondśambase śambethe śambadhve
Thirdśambate śambete śambante


PassiveSingularDualPlural
Firstśambye śambyāvahe śambyāmahe
Secondśambyase śambyethe śambyadhve
Thirdśambyate śambyete śambyante


Imperfect

ActiveSingularDualPlural
Firstaśambam aśambāva aśambāma
Secondaśambaḥ aśambatam aśambata
Thirdaśambat aśambatām aśamban


MiddleSingularDualPlural
Firstaśambe aśambāvahi aśambāmahi
Secondaśambathāḥ aśambethām aśambadhvam
Thirdaśambata aśambetām aśambanta


PassiveSingularDualPlural
Firstaśambye aśambyāvahi aśambyāmahi
Secondaśambyathāḥ aśambyethām aśambyadhvam
Thirdaśambyata aśambyetām aśambyanta


Optative

ActiveSingularDualPlural
Firstśambeyam śambeva śambema
Secondśambeḥ śambetam śambeta
Thirdśambet śambetām śambeyuḥ


MiddleSingularDualPlural
Firstśambeya śambevahi śambemahi
Secondśambethāḥ śambeyāthām śambedhvam
Thirdśambeta śambeyātām śamberan


PassiveSingularDualPlural
Firstśambyeya śambyevahi śambyemahi
Secondśambyethāḥ śambyeyāthām śambyedhvam
Thirdśambyeta śambyeyātām śambyeran


Imperative

ActiveSingularDualPlural
Firstśambāni śambāva śambāma
Secondśamba śambatam śambata
Thirdśambatu śambatām śambantu


MiddleSingularDualPlural
Firstśambai śambāvahai śambāmahai
Secondśambasva śambethām śambadhvam
Thirdśambatām śambetām śambantām


PassiveSingularDualPlural
Firstśambyai śambyāvahai śambyāmahai
Secondśambyasva śambyethām śambyadhvam
Thirdśambyatām śambyetām śambyantām


Future

ActiveSingularDualPlural
Firstśambiṣyāmi śambiṣyāvaḥ śambiṣyāmaḥ
Secondśambiṣyasi śambiṣyathaḥ śambiṣyatha
Thirdśambiṣyati śambiṣyataḥ śambiṣyanti


MiddleSingularDualPlural
Firstśambiṣye śambiṣyāvahe śambiṣyāmahe
Secondśambiṣyase śambiṣyethe śambiṣyadhve
Thirdśambiṣyate śambiṣyete śambiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśambitāsmi śambitāsvaḥ śambitāsmaḥ
Secondśambitāsi śambitāsthaḥ śambitāstha
Thirdśambitā śambitārau śambitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśamba śaśambiva śaśambima
Secondśaśambitha śaśambathuḥ śaśamba
Thirdśaśamba śaśambatuḥ śaśambuḥ


MiddleSingularDualPlural
Firstśaśambe śaśambivahe śaśambimahe
Secondśaśambiṣe śaśambāthe śaśambidhve
Thirdśaśambe śaśambāte śaśambire


Benedictive

ActiveSingularDualPlural
Firstśambyāsam śambyāsva śambyāsma
Secondśambyāḥ śambyāstam śambyāsta
Thirdśambyāt śambyāstām śambyāsuḥ

Participles

Past Passive Participle
śambita m. n. śambitā f.

Past Active Participle
śambitavat m. n. śambitavatī f.

Present Active Participle
śambat m. n. śambantī f.

Present Middle Participle
śambamāna m. n. śambamānā f.

Present Passive Participle
śambyamāna m. n. śambyamānā f.

Future Active Participle
śambiṣyat m. n. śambiṣyantī f.

Future Middle Participle
śambiṣyamāṇa m. n. śambiṣyamāṇā f.

Future Passive Participle
śambitavya m. n. śambitavyā f.

Future Passive Participle
śambya m. n. śambyā f.

Future Passive Participle
śambanīya m. n. śambanīyā f.

Perfect Active Participle
śaśambvas m. n. śaśambuṣī f.

Perfect Middle Participle
śaśambāna m. n. śaśambānā f.

Indeclinable forms

Infinitive
śambitum

Absolutive
śambitvā

Absolutive
-śambya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria