Conjugation tables of ?yakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyakṣāmi yakṣāvaḥ yakṣāmaḥ
Secondyakṣasi yakṣathaḥ yakṣatha
Thirdyakṣati yakṣataḥ yakṣanti


MiddleSingularDualPlural
Firstyakṣe yakṣāvahe yakṣāmahe
Secondyakṣase yakṣethe yakṣadhve
Thirdyakṣate yakṣete yakṣante


PassiveSingularDualPlural
Firstyakṣye yakṣyāvahe yakṣyāmahe
Secondyakṣyase yakṣyethe yakṣyadhve
Thirdyakṣyate yakṣyete yakṣyante


Imperfect

ActiveSingularDualPlural
Firstayakṣam ayakṣāva ayakṣāma
Secondayakṣaḥ ayakṣatam ayakṣata
Thirdayakṣat ayakṣatām ayakṣan


MiddleSingularDualPlural
Firstayakṣe ayakṣāvahi ayakṣāmahi
Secondayakṣathāḥ ayakṣethām ayakṣadhvam
Thirdayakṣata ayakṣetām ayakṣanta


PassiveSingularDualPlural
Firstayakṣye ayakṣyāvahi ayakṣyāmahi
Secondayakṣyathāḥ ayakṣyethām ayakṣyadhvam
Thirdayakṣyata ayakṣyetām ayakṣyanta


Optative

ActiveSingularDualPlural
Firstyakṣeyam yakṣeva yakṣema
Secondyakṣeḥ yakṣetam yakṣeta
Thirdyakṣet yakṣetām yakṣeyuḥ


MiddleSingularDualPlural
Firstyakṣeya yakṣevahi yakṣemahi
Secondyakṣethāḥ yakṣeyāthām yakṣedhvam
Thirdyakṣeta yakṣeyātām yakṣeran


PassiveSingularDualPlural
Firstyakṣyeya yakṣyevahi yakṣyemahi
Secondyakṣyethāḥ yakṣyeyāthām yakṣyedhvam
Thirdyakṣyeta yakṣyeyātām yakṣyeran


Imperative

ActiveSingularDualPlural
Firstyakṣāṇi yakṣāva yakṣāma
Secondyakṣa yakṣatam yakṣata
Thirdyakṣatu yakṣatām yakṣantu


MiddleSingularDualPlural
Firstyakṣai yakṣāvahai yakṣāmahai
Secondyakṣasva yakṣethām yakṣadhvam
Thirdyakṣatām yakṣetām yakṣantām


PassiveSingularDualPlural
Firstyakṣyai yakṣyāvahai yakṣyāmahai
Secondyakṣyasva yakṣyethām yakṣyadhvam
Thirdyakṣyatām yakṣyetām yakṣyantām


Future

ActiveSingularDualPlural
Firstyakṣiṣyāmi yakṣiṣyāvaḥ yakṣiṣyāmaḥ
Secondyakṣiṣyasi yakṣiṣyathaḥ yakṣiṣyatha
Thirdyakṣiṣyati yakṣiṣyataḥ yakṣiṣyanti


MiddleSingularDualPlural
Firstyakṣiṣye yakṣiṣyāvahe yakṣiṣyāmahe
Secondyakṣiṣyase yakṣiṣyethe yakṣiṣyadhve
Thirdyakṣiṣyate yakṣiṣyete yakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyakṣitāsmi yakṣitāsvaḥ yakṣitāsmaḥ
Secondyakṣitāsi yakṣitāsthaḥ yakṣitāstha
Thirdyakṣitā yakṣitārau yakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstyayakṣa yayakṣiva yayakṣima
Secondyayakṣitha yayakṣathuḥ yayakṣa
Thirdyayakṣa yayakṣatuḥ yayakṣuḥ


MiddleSingularDualPlural
Firstyayakṣe yayakṣivahe yayakṣimahe
Secondyayakṣiṣe yayakṣāthe yayakṣidhve
Thirdyayakṣe yayakṣāte yayakṣire


Benedictive

ActiveSingularDualPlural
Firstyakṣyāsam yakṣyāsva yakṣyāsma
Secondyakṣyāḥ yakṣyāstam yakṣyāsta
Thirdyakṣyāt yakṣyāstām yakṣyāsuḥ

Participles

Past Passive Participle
yakṣita m. n. yakṣitā f.

Past Active Participle
yakṣitavat m. n. yakṣitavatī f.

Present Active Participle
yakṣat m. n. yakṣantī f.

Present Middle Participle
yakṣamāṇa m. n. yakṣamāṇā f.

Present Passive Participle
yakṣyamāṇa m. n. yakṣyamāṇā f.

Future Active Participle
yakṣiṣyat m. n. yakṣiṣyantī f.

Future Middle Participle
yakṣiṣyamāṇa m. n. yakṣiṣyamāṇā f.

Future Passive Participle
yakṣitavya m. n. yakṣitavyā f.

Future Passive Participle
yakṣya m. n. yakṣyā f.

Future Passive Participle
yakṣaṇīya m. n. yakṣaṇīyā f.

Perfect Active Participle
yayakṣvas m. n. yayakṣuṣī f.

Perfect Middle Participle
yayakṣāṇa m. n. yayakṣāṇā f.

Indeclinable forms

Infinitive
yakṣitum

Absolutive
yakṣitvā

Absolutive
-yakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria