Conjugation tables of ?viṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstviṇṭayāmi viṇṭayāvaḥ viṇṭayāmaḥ
Secondviṇṭayasi viṇṭayathaḥ viṇṭayatha
Thirdviṇṭayati viṇṭayataḥ viṇṭayanti


MiddleSingularDualPlural
Firstviṇṭaye viṇṭayāvahe viṇṭayāmahe
Secondviṇṭayase viṇṭayethe viṇṭayadhve
Thirdviṇṭayate viṇṭayete viṇṭayante


PassiveSingularDualPlural
Firstviṇṭye viṇṭyāvahe viṇṭyāmahe
Secondviṇṭyase viṇṭyethe viṇṭyadhve
Thirdviṇṭyate viṇṭyete viṇṭyante


Imperfect

ActiveSingularDualPlural
Firstaviṇṭayam aviṇṭayāva aviṇṭayāma
Secondaviṇṭayaḥ aviṇṭayatam aviṇṭayata
Thirdaviṇṭayat aviṇṭayatām aviṇṭayan


MiddleSingularDualPlural
Firstaviṇṭaye aviṇṭayāvahi aviṇṭayāmahi
Secondaviṇṭayathāḥ aviṇṭayethām aviṇṭayadhvam
Thirdaviṇṭayata aviṇṭayetām aviṇṭayanta


PassiveSingularDualPlural
Firstaviṇṭye aviṇṭyāvahi aviṇṭyāmahi
Secondaviṇṭyathāḥ aviṇṭyethām aviṇṭyadhvam
Thirdaviṇṭyata aviṇṭyetām aviṇṭyanta


Optative

ActiveSingularDualPlural
Firstviṇṭayeyam viṇṭayeva viṇṭayema
Secondviṇṭayeḥ viṇṭayetam viṇṭayeta
Thirdviṇṭayet viṇṭayetām viṇṭayeyuḥ


MiddleSingularDualPlural
Firstviṇṭayeya viṇṭayevahi viṇṭayemahi
Secondviṇṭayethāḥ viṇṭayeyāthām viṇṭayedhvam
Thirdviṇṭayeta viṇṭayeyātām viṇṭayeran


PassiveSingularDualPlural
Firstviṇṭyeya viṇṭyevahi viṇṭyemahi
Secondviṇṭyethāḥ viṇṭyeyāthām viṇṭyedhvam
Thirdviṇṭyeta viṇṭyeyātām viṇṭyeran


Imperative

ActiveSingularDualPlural
Firstviṇṭayāni viṇṭayāva viṇṭayāma
Secondviṇṭaya viṇṭayatam viṇṭayata
Thirdviṇṭayatu viṇṭayatām viṇṭayantu


MiddleSingularDualPlural
Firstviṇṭayai viṇṭayāvahai viṇṭayāmahai
Secondviṇṭayasva viṇṭayethām viṇṭayadhvam
Thirdviṇṭayatām viṇṭayetām viṇṭayantām


PassiveSingularDualPlural
Firstviṇṭyai viṇṭyāvahai viṇṭyāmahai
Secondviṇṭyasva viṇṭyethām viṇṭyadhvam
Thirdviṇṭyatām viṇṭyetām viṇṭyantām


Future

ActiveSingularDualPlural
Firstviṇṭayiṣyāmi viṇṭayiṣyāvaḥ viṇṭayiṣyāmaḥ
Secondviṇṭayiṣyasi viṇṭayiṣyathaḥ viṇṭayiṣyatha
Thirdviṇṭayiṣyati viṇṭayiṣyataḥ viṇṭayiṣyanti


MiddleSingularDualPlural
Firstviṇṭayiṣye viṇṭayiṣyāvahe viṇṭayiṣyāmahe
Secondviṇṭayiṣyase viṇṭayiṣyethe viṇṭayiṣyadhve
Thirdviṇṭayiṣyate viṇṭayiṣyete viṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstviṇṭayitāsmi viṇṭayitāsvaḥ viṇṭayitāsmaḥ
Secondviṇṭayitāsi viṇṭayitāsthaḥ viṇṭayitāstha
Thirdviṇṭayitā viṇṭayitārau viṇṭayitāraḥ

Participles

Past Passive Participle
viṇṭita m. n. viṇṭitā f.

Past Active Participle
viṇṭitavat m. n. viṇṭitavatī f.

Present Active Participle
viṇṭayat m. n. viṇṭayantī f.

Present Middle Participle
viṇṭayamāna m. n. viṇṭayamānā f.

Present Passive Participle
viṇṭyamāna m. n. viṇṭyamānā f.

Future Active Participle
viṇṭayiṣyat m. n. viṇṭayiṣyantī f.

Future Middle Participle
viṇṭayiṣyamāṇa m. n. viṇṭayiṣyamāṇā f.

Future Passive Participle
viṇṭayitavya m. n. viṇṭayitavyā f.

Future Passive Participle
viṇṭya m. n. viṇṭyā f.

Future Passive Participle
viṇṭanīya m. n. viṇṭanīyā f.

Indeclinable forms

Infinitive
viṇṭayitum

Absolutive
viṇṭayitvā

Absolutive
-viṇṭya

Periphrastic Perfect
viṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria