Declension table of ?viṇṭitā

Deva

FeminineSingularDualPlural
Nominativeviṇṭitā viṇṭite viṇṭitāḥ
Vocativeviṇṭite viṇṭite viṇṭitāḥ
Accusativeviṇṭitām viṇṭite viṇṭitāḥ
Instrumentalviṇṭitayā viṇṭitābhyām viṇṭitābhiḥ
Dativeviṇṭitāyai viṇṭitābhyām viṇṭitābhyaḥ
Ablativeviṇṭitāyāḥ viṇṭitābhyām viṇṭitābhyaḥ
Genitiveviṇṭitāyāḥ viṇṭitayoḥ viṇṭitānām
Locativeviṇṭitāyām viṇṭitayoḥ viṇṭitāsu

Adverb -viṇṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria