Declension table of ?viṇṭayamānā

Deva

FeminineSingularDualPlural
Nominativeviṇṭayamānā viṇṭayamāne viṇṭayamānāḥ
Vocativeviṇṭayamāne viṇṭayamāne viṇṭayamānāḥ
Accusativeviṇṭayamānām viṇṭayamāne viṇṭayamānāḥ
Instrumentalviṇṭayamānayā viṇṭayamānābhyām viṇṭayamānābhiḥ
Dativeviṇṭayamānāyai viṇṭayamānābhyām viṇṭayamānābhyaḥ
Ablativeviṇṭayamānāyāḥ viṇṭayamānābhyām viṇṭayamānābhyaḥ
Genitiveviṇṭayamānāyāḥ viṇṭayamānayoḥ viṇṭayamānānām
Locativeviṇṭayamānāyām viṇṭayamānayoḥ viṇṭayamānāsu

Adverb -viṇṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria