Declension table of ?viṇṭya

Deva

MasculineSingularDualPlural
Nominativeviṇṭyaḥ viṇṭyau viṇṭyāḥ
Vocativeviṇṭya viṇṭyau viṇṭyāḥ
Accusativeviṇṭyam viṇṭyau viṇṭyān
Instrumentalviṇṭyena viṇṭyābhyām viṇṭyaiḥ viṇṭyebhiḥ
Dativeviṇṭyāya viṇṭyābhyām viṇṭyebhyaḥ
Ablativeviṇṭyāt viṇṭyābhyām viṇṭyebhyaḥ
Genitiveviṇṭyasya viṇṭyayoḥ viṇṭyānām
Locativeviṇṭye viṇṭyayoḥ viṇṭyeṣu

Compound viṇṭya -

Adverb -viṇṭyam -viṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria