Declension table of ?viṇṭayat

Deva

MasculineSingularDualPlural
Nominativeviṇṭayan viṇṭayantau viṇṭayantaḥ
Vocativeviṇṭayan viṇṭayantau viṇṭayantaḥ
Accusativeviṇṭayantam viṇṭayantau viṇṭayataḥ
Instrumentalviṇṭayatā viṇṭayadbhyām viṇṭayadbhiḥ
Dativeviṇṭayate viṇṭayadbhyām viṇṭayadbhyaḥ
Ablativeviṇṭayataḥ viṇṭayadbhyām viṇṭayadbhyaḥ
Genitiveviṇṭayataḥ viṇṭayatoḥ viṇṭayatām
Locativeviṇṭayati viṇṭayatoḥ viṇṭayatsu

Compound viṇṭayat -

Adverb -viṇṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria