Declension table of ?viṇṭanīyā

Deva

FeminineSingularDualPlural
Nominativeviṇṭanīyā viṇṭanīye viṇṭanīyāḥ
Vocativeviṇṭanīye viṇṭanīye viṇṭanīyāḥ
Accusativeviṇṭanīyām viṇṭanīye viṇṭanīyāḥ
Instrumentalviṇṭanīyayā viṇṭanīyābhyām viṇṭanīyābhiḥ
Dativeviṇṭanīyāyai viṇṭanīyābhyām viṇṭanīyābhyaḥ
Ablativeviṇṭanīyāyāḥ viṇṭanīyābhyām viṇṭanīyābhyaḥ
Genitiveviṇṭanīyāyāḥ viṇṭanīyayoḥ viṇṭanīyānām
Locativeviṇṭanīyāyām viṇṭanīyayoḥ viṇṭanīyāsu

Adverb -viṇṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria