Declension table of ?viṇṭanīya

Deva

NeuterSingularDualPlural
Nominativeviṇṭanīyam viṇṭanīye viṇṭanīyāni
Vocativeviṇṭanīya viṇṭanīye viṇṭanīyāni
Accusativeviṇṭanīyam viṇṭanīye viṇṭanīyāni
Instrumentalviṇṭanīyena viṇṭanīyābhyām viṇṭanīyaiḥ
Dativeviṇṭanīyāya viṇṭanīyābhyām viṇṭanīyebhyaḥ
Ablativeviṇṭanīyāt viṇṭanīyābhyām viṇṭanīyebhyaḥ
Genitiveviṇṭanīyasya viṇṭanīyayoḥ viṇṭanīyānām
Locativeviṇṭanīye viṇṭanīyayoḥ viṇṭanīyeṣu

Compound viṇṭanīya -

Adverb -viṇṭanīyam -viṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria