Declension table of ?viṇṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeviṇṭayiṣyamāṇam viṇṭayiṣyamāṇe viṇṭayiṣyamāṇāni
Vocativeviṇṭayiṣyamāṇa viṇṭayiṣyamāṇe viṇṭayiṣyamāṇāni
Accusativeviṇṭayiṣyamāṇam viṇṭayiṣyamāṇe viṇṭayiṣyamāṇāni
Instrumentalviṇṭayiṣyamāṇena viṇṭayiṣyamāṇābhyām viṇṭayiṣyamāṇaiḥ
Dativeviṇṭayiṣyamāṇāya viṇṭayiṣyamāṇābhyām viṇṭayiṣyamāṇebhyaḥ
Ablativeviṇṭayiṣyamāṇāt viṇṭayiṣyamāṇābhyām viṇṭayiṣyamāṇebhyaḥ
Genitiveviṇṭayiṣyamāṇasya viṇṭayiṣyamāṇayoḥ viṇṭayiṣyamāṇānām
Locativeviṇṭayiṣyamāṇe viṇṭayiṣyamāṇayoḥ viṇṭayiṣyamāṇeṣu

Compound viṇṭayiṣyamāṇa -

Adverb -viṇṭayiṣyamāṇam -viṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria