Conjugation tables of vand

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvande vandāvahe vandāmahe
Secondvandase vandethe vandadhve
Thirdvandate vandete vandante


PassiveSingularDualPlural
Firstvandye vandyāvahe vandyāmahe
Secondvandyase vandyethe vandyadhve
Thirdvandyate vandyete vandyante


Imperfect

MiddleSingularDualPlural
Firstavande avandāvahi avandāmahi
Secondavandathāḥ avandethām avandadhvam
Thirdavandata avandetām avandanta


PassiveSingularDualPlural
Firstavandye avandyāvahi avandyāmahi
Secondavandyathāḥ avandyethām avandyadhvam
Thirdavandyata avandyetām avandyanta


Optative

MiddleSingularDualPlural
Firstvandeya vandevahi vandemahi
Secondvandethāḥ vandeyāthām vandedhvam
Thirdvandeta vandeyātām vanderan


PassiveSingularDualPlural
Firstvandyeya vandyevahi vandyemahi
Secondvandyethāḥ vandyeyāthām vandyedhvam
Thirdvandyeta vandyeyātām vandyeran


Imperative

MiddleSingularDualPlural
Firstvandai vandāvahai vandāmahai
Secondvandasva vandethām vandadhvam
Thirdvandatām vandetām vandantām


PassiveSingularDualPlural
Firstvandyai vandyāvahai vandyāmahai
Secondvandyasva vandyethām vandyadhvam
Thirdvandyatām vandyetām vandyantām


Future

MiddleSingularDualPlural
Firstvandiṣye vandiṣyāvahe vandiṣyāmahe
Secondvandiṣyase vandiṣyethe vandiṣyadhve
Thirdvandiṣyate vandiṣyete vandiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvanditāsmi vanditāsvaḥ vanditāsmaḥ
Secondvanditāsi vanditāsthaḥ vanditāstha
Thirdvanditā vanditārau vanditāraḥ


Perfect

MiddleSingularDualPlural
Firstvavande vavandivahe vavandimahe
Secondvavandiṣe vavandāthe vavandidhve
Thirdvavande vavandāte vavandire


Benedictive

ActiveSingularDualPlural
Firstvandyāsam vandyāsva vandyāsma
Secondvandyāḥ vandyāstam vandyāsta
Thirdvandyāt vandyāstām vandyāsuḥ

Participles

Past Passive Participle
vandita m. n. vanditā f.

Past Active Participle
vanditavat m. n. vanditavatī f.

Present Middle Participle
vandamāna m. n. vandamānā f.

Present Passive Participle
vandyamāna m. n. vandyamānā f.

Future Middle Participle
vandiṣyamāṇa m. n. vandiṣyamāṇā f.

Future Passive Participle
vanditavya m. n. vanditavyā f.

Future Passive Participle
vandya m. n. vandyā f.

Future Passive Participle
vandanīya m. n. vandanīyā f.

Perfect Middle Participle
vavandāna m. n. vavandānā f.

Indeclinable forms

Infinitive
vanditum

Absolutive
vanditvā

Absolutive
-vandya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria