Declension table of ?vavandāna

Deva

NeuterSingularDualPlural
Nominativevavandānam vavandāne vavandānāni
Vocativevavandāna vavandāne vavandānāni
Accusativevavandānam vavandāne vavandānāni
Instrumentalvavandānena vavandānābhyām vavandānaiḥ
Dativevavandānāya vavandānābhyām vavandānebhyaḥ
Ablativevavandānāt vavandānābhyām vavandānebhyaḥ
Genitivevavandānasya vavandānayoḥ vavandānānām
Locativevavandāne vavandānayoḥ vavandāneṣu

Compound vavandāna -

Adverb -vavandānam -vavandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria