Declension table of ?vandamāna

Deva

MasculineSingularDualPlural
Nominativevandamānaḥ vandamānau vandamānāḥ
Vocativevandamāna vandamānau vandamānāḥ
Accusativevandamānam vandamānau vandamānān
Instrumentalvandamānena vandamānābhyām vandamānaiḥ vandamānebhiḥ
Dativevandamānāya vandamānābhyām vandamānebhyaḥ
Ablativevandamānāt vandamānābhyām vandamānebhyaḥ
Genitivevandamānasya vandamānayoḥ vandamānānām
Locativevandamāne vandamānayoḥ vandamāneṣu

Compound vandamāna -

Adverb -vandamānam -vandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria