Declension table of ?vandamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vandamānaḥ | vandamānau | vandamānāḥ |
Vocative | vandamāna | vandamānau | vandamānāḥ |
Accusative | vandamānam | vandamānau | vandamānān |
Instrumental | vandamānena | vandamānābhyām | vandamānaiḥ vandamānebhiḥ |
Dative | vandamānāya | vandamānābhyām | vandamānebhyaḥ |
Ablative | vandamānāt | vandamānābhyām | vandamānebhyaḥ |
Genitive | vandamānasya | vandamānayoḥ | vandamānānām |
Locative | vandamāne | vandamānayoḥ | vandamāneṣu |