Declension table of ?vandyamāna

Deva

MasculineSingularDualPlural
Nominativevandyamānaḥ vandyamānau vandyamānāḥ
Vocativevandyamāna vandyamānau vandyamānāḥ
Accusativevandyamānam vandyamānau vandyamānān
Instrumentalvandyamānena vandyamānābhyām vandyamānaiḥ vandyamānebhiḥ
Dativevandyamānāya vandyamānābhyām vandyamānebhyaḥ
Ablativevandyamānāt vandyamānābhyām vandyamānebhyaḥ
Genitivevandyamānasya vandyamānayoḥ vandyamānānām
Locativevandyamāne vandyamānayoḥ vandyamāneṣu

Compound vandyamāna -

Adverb -vandyamānam -vandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria