Declension table of ?vandiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vandiṣyamāṇam | vandiṣyamāṇe | vandiṣyamāṇāni |
Vocative | vandiṣyamāṇa | vandiṣyamāṇe | vandiṣyamāṇāni |
Accusative | vandiṣyamāṇam | vandiṣyamāṇe | vandiṣyamāṇāni |
Instrumental | vandiṣyamāṇena | vandiṣyamāṇābhyām | vandiṣyamāṇaiḥ |
Dative | vandiṣyamāṇāya | vandiṣyamāṇābhyām | vandiṣyamāṇebhyaḥ |
Ablative | vandiṣyamāṇāt | vandiṣyamāṇābhyām | vandiṣyamāṇebhyaḥ |
Genitive | vandiṣyamāṇasya | vandiṣyamāṇayoḥ | vandiṣyamāṇānām |
Locative | vandiṣyamāṇe | vandiṣyamāṇayoḥ | vandiṣyamāṇeṣu |