Declension table of vandita

Deva

NeuterSingularDualPlural
Nominativevanditam vandite vanditāni
Vocativevandita vandite vanditāni
Accusativevanditam vandite vanditāni
Instrumentalvanditena vanditābhyām vanditaiḥ
Dativevanditāya vanditābhyām vanditebhyaḥ
Ablativevanditāt vanditābhyām vanditebhyaḥ
Genitivevanditasya vanditayoḥ vanditānām
Locativevandite vanditayoḥ vanditeṣu

Compound vandita -

Adverb -vanditam -vanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria