Declension table of ?vandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevandiṣyamāṇā vandiṣyamāṇe vandiṣyamāṇāḥ
Vocativevandiṣyamāṇe vandiṣyamāṇe vandiṣyamāṇāḥ
Accusativevandiṣyamāṇām vandiṣyamāṇe vandiṣyamāṇāḥ
Instrumentalvandiṣyamāṇayā vandiṣyamāṇābhyām vandiṣyamāṇābhiḥ
Dativevandiṣyamāṇāyai vandiṣyamāṇābhyām vandiṣyamāṇābhyaḥ
Ablativevandiṣyamāṇāyāḥ vandiṣyamāṇābhyām vandiṣyamāṇābhyaḥ
Genitivevandiṣyamāṇāyāḥ vandiṣyamāṇayoḥ vandiṣyamāṇānām
Locativevandiṣyamāṇāyām vandiṣyamāṇayoḥ vandiṣyamāṇāsu

Adverb -vandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria