Conjugation tables of vāś

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvāśye vāśyāvahe vāśyāmahe
Secondvāśyase vāśyethe vāśyadhve
Thirdvāśyate vāśyete vāśyante


PassiveSingularDualPlural
Firstvāśye vāśyāvahe vāśyāmahe
Secondvāśyase vāśyethe vāśyadhve
Thirdvāśyate vāśyete vāśyante


Imperfect

MiddleSingularDualPlural
Firstavāśye avāśyāvahi avāśyāmahi
Secondavāśyathāḥ avāśyethām avāśyadhvam
Thirdavāśyata avāśyetām avāśyanta


PassiveSingularDualPlural
Firstavāśye avāśyāvahi avāśyāmahi
Secondavāśyathāḥ avāśyethām avāśyadhvam
Thirdavāśyata avāśyetām avāśyanta


Optative

MiddleSingularDualPlural
Firstvāśyeya vāśyevahi vāśyemahi
Secondvāśyethāḥ vāśyeyāthām vāśyedhvam
Thirdvāśyeta vāśyeyātām vāśyeran


PassiveSingularDualPlural
Firstvāśyeya vāśyevahi vāśyemahi
Secondvāśyethāḥ vāśyeyāthām vāśyedhvam
Thirdvāśyeta vāśyeyātām vāśyeran


Imperative

MiddleSingularDualPlural
Firstvāśyai vāśyāvahai vāśyāmahai
Secondvāśyasva vāśyethām vāśyadhvam
Thirdvāśyatām vāśyetām vāśyantām


PassiveSingularDualPlural
Firstvāśyai vāśyāvahai vāśyāmahai
Secondvāśyasva vāśyethām vāśyadhvam
Thirdvāśyatām vāśyetām vāśyantām


Future

MiddleSingularDualPlural
Firstvāśiṣye vāśiṣyāvahe vāśiṣyāmahe
Secondvāśiṣyase vāśiṣyethe vāśiṣyadhve
Thirdvāśiṣyate vāśiṣyete vāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāśitāsmi vāśitāsvaḥ vāśitāsmaḥ
Secondvāśitāsi vāśitāsthaḥ vāśitāstha
Thirdvāśitā vāśitārau vāśitāraḥ


Perfect

MiddleSingularDualPlural
Firstvavāśe vavāśivahe vavāśimahe
Secondvavāśiṣe vavāśāthe vavāśidhve
Thirdvavāśe vavāśāte vavāśire


Benedictive

ActiveSingularDualPlural
Firstvāśyāsam vāśyāsva vāśyāsma
Secondvāśyāḥ vāśyāstam vāśyāsta
Thirdvāśyāt vāśyāstām vāśyāsuḥ

Participles

Past Passive Participle
vāśita m. n. vāśitā f.

Past Active Participle
vāśitavat m. n. vāśitavatī f.

Present Middle Participle
vāśyamāna m. n. vāśyamānā f.

Present Passive Participle
vāśyamāna m. n. vāśyamānā f.

Future Middle Participle
vāśiṣyamāṇa m. n. vāśiṣyamāṇā f.

Future Passive Participle
vāśitavya m. n. vāśitavyā f.

Future Passive Participle
vāśya m. n. vāśyā f.

Future Passive Participle
vāśanīya m. n. vāśanīyā f.

Perfect Middle Participle
vavāśāna m. n. vavāśānā f.

Indeclinable forms

Infinitive
vāśitum

Absolutive
vāśitvā

Absolutive
-vāśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria