Declension table of ?vavāśāna

Deva

NeuterSingularDualPlural
Nominativevavāśānam vavāśāne vavāśānāni
Vocativevavāśāna vavāśāne vavāśānāni
Accusativevavāśānam vavāśāne vavāśānāni
Instrumentalvavāśānena vavāśānābhyām vavāśānaiḥ
Dativevavāśānāya vavāśānābhyām vavāśānebhyaḥ
Ablativevavāśānāt vavāśānābhyām vavāśānebhyaḥ
Genitivevavāśānasya vavāśānayoḥ vavāśānānām
Locativevavāśāne vavāśānayoḥ vavāśāneṣu

Compound vavāśāna -

Adverb -vavāśānam -vavāśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria