Declension table of ?vāśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevāśiṣyamāṇā vāśiṣyamāṇe vāśiṣyamāṇāḥ
Vocativevāśiṣyamāṇe vāśiṣyamāṇe vāśiṣyamāṇāḥ
Accusativevāśiṣyamāṇām vāśiṣyamāṇe vāśiṣyamāṇāḥ
Instrumentalvāśiṣyamāṇayā vāśiṣyamāṇābhyām vāśiṣyamāṇābhiḥ
Dativevāśiṣyamāṇāyai vāśiṣyamāṇābhyām vāśiṣyamāṇābhyaḥ
Ablativevāśiṣyamāṇāyāḥ vāśiṣyamāṇābhyām vāśiṣyamāṇābhyaḥ
Genitivevāśiṣyamāṇāyāḥ vāśiṣyamāṇayoḥ vāśiṣyamāṇānām
Locativevāśiṣyamāṇāyām vāśiṣyamāṇayoḥ vāśiṣyamāṇāsu

Adverb -vāśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria