Declension table of ?vāśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevāśiṣyamāṇaḥ vāśiṣyamāṇau vāśiṣyamāṇāḥ
Vocativevāśiṣyamāṇa vāśiṣyamāṇau vāśiṣyamāṇāḥ
Accusativevāśiṣyamāṇam vāśiṣyamāṇau vāśiṣyamāṇān
Instrumentalvāśiṣyamāṇena vāśiṣyamāṇābhyām vāśiṣyamāṇaiḥ vāśiṣyamāṇebhiḥ
Dativevāśiṣyamāṇāya vāśiṣyamāṇābhyām vāśiṣyamāṇebhyaḥ
Ablativevāśiṣyamāṇāt vāśiṣyamāṇābhyām vāśiṣyamāṇebhyaḥ
Genitivevāśiṣyamāṇasya vāśiṣyamāṇayoḥ vāśiṣyamāṇānām
Locativevāśiṣyamāṇe vāśiṣyamāṇayoḥ vāśiṣyamāṇeṣu

Compound vāśiṣyamāṇa -

Adverb -vāśiṣyamāṇam -vāśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria