Declension table of ?vāśitavya

Deva

MasculineSingularDualPlural
Nominativevāśitavyaḥ vāśitavyau vāśitavyāḥ
Vocativevāśitavya vāśitavyau vāśitavyāḥ
Accusativevāśitavyam vāśitavyau vāśitavyān
Instrumentalvāśitavyena vāśitavyābhyām vāśitavyaiḥ vāśitavyebhiḥ
Dativevāśitavyāya vāśitavyābhyām vāśitavyebhyaḥ
Ablativevāśitavyāt vāśitavyābhyām vāśitavyebhyaḥ
Genitivevāśitavyasya vāśitavyayoḥ vāśitavyānām
Locativevāśitavye vāśitavyayoḥ vāśitavyeṣu

Compound vāśitavya -

Adverb -vāśitavyam -vāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria