Declension table of ?vāśyamāna

Deva

MasculineSingularDualPlural
Nominativevāśyamānaḥ vāśyamānau vāśyamānāḥ
Vocativevāśyamāna vāśyamānau vāśyamānāḥ
Accusativevāśyamānam vāśyamānau vāśyamānān
Instrumentalvāśyamānena vāśyamānābhyām vāśyamānaiḥ vāśyamānebhiḥ
Dativevāśyamānāya vāśyamānābhyām vāśyamānebhyaḥ
Ablativevāśyamānāt vāśyamānābhyām vāśyamānebhyaḥ
Genitivevāśyamānasya vāśyamānayoḥ vāśyamānānām
Locativevāśyamāne vāśyamānayoḥ vāśyamāneṣu

Compound vāśyamāna -

Adverb -vāśyamānam -vāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria