Declension table of ?vāśitavya

Deva

NeuterSingularDualPlural
Nominativevāśitavyam vāśitavye vāśitavyāni
Vocativevāśitavya vāśitavye vāśitavyāni
Accusativevāśitavyam vāśitavye vāśitavyāni
Instrumentalvāśitavyena vāśitavyābhyām vāśitavyaiḥ
Dativevāśitavyāya vāśitavyābhyām vāśitavyebhyaḥ
Ablativevāśitavyāt vāśitavyābhyām vāśitavyebhyaḥ
Genitivevāśitavyasya vāśitavyayoḥ vāśitavyānām
Locativevāśitavye vāśitavyayoḥ vāśitavyeṣu

Compound vāśitavya -

Adverb -vāśitavyam -vāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria