Declension table of ?vāśitavyā

Deva

FeminineSingularDualPlural
Nominativevāśitavyā vāśitavye vāśitavyāḥ
Vocativevāśitavye vāśitavye vāśitavyāḥ
Accusativevāśitavyām vāśitavye vāśitavyāḥ
Instrumentalvāśitavyayā vāśitavyābhyām vāśitavyābhiḥ
Dativevāśitavyāyai vāśitavyābhyām vāśitavyābhyaḥ
Ablativevāśitavyāyāḥ vāśitavyābhyām vāśitavyābhyaḥ
Genitivevāśitavyāyāḥ vāśitavyayoḥ vāśitavyānām
Locativevāśitavyāyām vāśitavyayoḥ vāśitavyāsu

Adverb -vāśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria