Conjugation tables of ?tuph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttuphāmi tuphāvaḥ tuphāmaḥ
Secondtuphasi tuphathaḥ tuphatha
Thirdtuphati tuphataḥ tuphanti


MiddleSingularDualPlural
Firsttuphe tuphāvahe tuphāmahe
Secondtuphase tuphethe tuphadhve
Thirdtuphate tuphete tuphante


PassiveSingularDualPlural
Firsttuphye tuphyāvahe tuphyāmahe
Secondtuphyase tuphyethe tuphyadhve
Thirdtuphyate tuphyete tuphyante


Imperfect

ActiveSingularDualPlural
Firstatupham atuphāva atuphāma
Secondatuphaḥ atuphatam atuphata
Thirdatuphat atuphatām atuphan


MiddleSingularDualPlural
Firstatuphe atuphāvahi atuphāmahi
Secondatuphathāḥ atuphethām atuphadhvam
Thirdatuphata atuphetām atuphanta


PassiveSingularDualPlural
Firstatuphye atuphyāvahi atuphyāmahi
Secondatuphyathāḥ atuphyethām atuphyadhvam
Thirdatuphyata atuphyetām atuphyanta


Optative

ActiveSingularDualPlural
Firsttupheyam tupheva tuphema
Secondtupheḥ tuphetam tupheta
Thirdtuphet tuphetām tupheyuḥ


MiddleSingularDualPlural
Firsttupheya tuphevahi tuphemahi
Secondtuphethāḥ tupheyāthām tuphedhvam
Thirdtupheta tupheyātām tupheran


PassiveSingularDualPlural
Firsttuphyeya tuphyevahi tuphyemahi
Secondtuphyethāḥ tuphyeyāthām tuphyedhvam
Thirdtuphyeta tuphyeyātām tuphyeran


Imperative

ActiveSingularDualPlural
Firsttuphāni tuphāva tuphāma
Secondtupha tuphatam tuphata
Thirdtuphatu tuphatām tuphantu


MiddleSingularDualPlural
Firsttuphai tuphāvahai tuphāmahai
Secondtuphasva tuphethām tuphadhvam
Thirdtuphatām tuphetām tuphantām


PassiveSingularDualPlural
Firsttuphyai tuphyāvahai tuphyāmahai
Secondtuphyasva tuphyethām tuphyadhvam
Thirdtuphyatām tuphyetām tuphyantām


Future

ActiveSingularDualPlural
Firsttophiṣyāmi tophiṣyāvaḥ tophiṣyāmaḥ
Secondtophiṣyasi tophiṣyathaḥ tophiṣyatha
Thirdtophiṣyati tophiṣyataḥ tophiṣyanti


MiddleSingularDualPlural
Firsttophiṣye tophiṣyāvahe tophiṣyāmahe
Secondtophiṣyase tophiṣyethe tophiṣyadhve
Thirdtophiṣyate tophiṣyete tophiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttophitāsmi tophitāsvaḥ tophitāsmaḥ
Secondtophitāsi tophitāsthaḥ tophitāstha
Thirdtophitā tophitārau tophitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutopha tutuphiva tutuphima
Secondtutophitha tutuphathuḥ tutupha
Thirdtutopha tutuphatuḥ tutuphuḥ


MiddleSingularDualPlural
Firsttutuphe tutuphivahe tutuphimahe
Secondtutuphiṣe tutuphāthe tutuphidhve
Thirdtutuphe tutuphāte tutuphire


Benedictive

ActiveSingularDualPlural
Firsttuphyāsam tuphyāsva tuphyāsma
Secondtuphyāḥ tuphyāstam tuphyāsta
Thirdtuphyāt tuphyāstām tuphyāsuḥ

Participles

Past Passive Participle
tuptha m. n. tupthā f.

Past Active Participle
tupthavat m. n. tupthavatī f.

Present Active Participle
tuphat m. n. tuphantī f.

Present Middle Participle
tuphamāna m. n. tuphamānā f.

Present Passive Participle
tuphyamāna m. n. tuphyamānā f.

Future Active Participle
tophiṣyat m. n. tophiṣyantī f.

Future Middle Participle
tophiṣyamāṇa m. n. tophiṣyamāṇā f.

Future Passive Participle
tophitavya m. n. tophitavyā f.

Future Passive Participle
tophya m. n. tophyā f.

Future Passive Participle
tophanīya m. n. tophanīyā f.

Perfect Active Participle
tutuphvas m. n. tutuphuṣī f.

Perfect Middle Participle
tutuphāna m. n. tutuphānā f.

Indeclinable forms

Infinitive
tophitum

Absolutive
tupthvā

Absolutive
-tuphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria