Declension table of ?tophiṣyat

Deva

MasculineSingularDualPlural
Nominativetophiṣyan tophiṣyantau tophiṣyantaḥ
Vocativetophiṣyan tophiṣyantau tophiṣyantaḥ
Accusativetophiṣyantam tophiṣyantau tophiṣyataḥ
Instrumentaltophiṣyatā tophiṣyadbhyām tophiṣyadbhiḥ
Dativetophiṣyate tophiṣyadbhyām tophiṣyadbhyaḥ
Ablativetophiṣyataḥ tophiṣyadbhyām tophiṣyadbhyaḥ
Genitivetophiṣyataḥ tophiṣyatoḥ tophiṣyatām
Locativetophiṣyati tophiṣyatoḥ tophiṣyatsu

Compound tophiṣyat -

Adverb -tophiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria