Declension table of ?tophiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetophiṣyamāṇā tophiṣyamāṇe tophiṣyamāṇāḥ
Vocativetophiṣyamāṇe tophiṣyamāṇe tophiṣyamāṇāḥ
Accusativetophiṣyamāṇām tophiṣyamāṇe tophiṣyamāṇāḥ
Instrumentaltophiṣyamāṇayā tophiṣyamāṇābhyām tophiṣyamāṇābhiḥ
Dativetophiṣyamāṇāyai tophiṣyamāṇābhyām tophiṣyamāṇābhyaḥ
Ablativetophiṣyamāṇāyāḥ tophiṣyamāṇābhyām tophiṣyamāṇābhyaḥ
Genitivetophiṣyamāṇāyāḥ tophiṣyamāṇayoḥ tophiṣyamāṇānām
Locativetophiṣyamāṇāyām tophiṣyamāṇayoḥ tophiṣyamāṇāsu

Adverb -tophiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria