Declension table of ?tophiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetophiṣyamāṇaḥ tophiṣyamāṇau tophiṣyamāṇāḥ
Vocativetophiṣyamāṇa tophiṣyamāṇau tophiṣyamāṇāḥ
Accusativetophiṣyamāṇam tophiṣyamāṇau tophiṣyamāṇān
Instrumentaltophiṣyamāṇena tophiṣyamāṇābhyām tophiṣyamāṇaiḥ tophiṣyamāṇebhiḥ
Dativetophiṣyamāṇāya tophiṣyamāṇābhyām tophiṣyamāṇebhyaḥ
Ablativetophiṣyamāṇāt tophiṣyamāṇābhyām tophiṣyamāṇebhyaḥ
Genitivetophiṣyamāṇasya tophiṣyamāṇayoḥ tophiṣyamāṇānām
Locativetophiṣyamāṇe tophiṣyamāṇayoḥ tophiṣyamāṇeṣu

Compound tophiṣyamāṇa -

Adverb -tophiṣyamāṇam -tophiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria