Declension table of ?tophitavya

Deva

MasculineSingularDualPlural
Nominativetophitavyaḥ tophitavyau tophitavyāḥ
Vocativetophitavya tophitavyau tophitavyāḥ
Accusativetophitavyam tophitavyau tophitavyān
Instrumentaltophitavyena tophitavyābhyām tophitavyaiḥ tophitavyebhiḥ
Dativetophitavyāya tophitavyābhyām tophitavyebhyaḥ
Ablativetophitavyāt tophitavyābhyām tophitavyebhyaḥ
Genitivetophitavyasya tophitavyayoḥ tophitavyānām
Locativetophitavye tophitavyayoḥ tophitavyeṣu

Compound tophitavya -

Adverb -tophitavyam -tophitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria